A 469-49 Ādityahṛdaya

Manuscript culture infobox

Filmed in: A 469/49
Title: Ādityahṛdaya
Dimensions: 27 x 11.6 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1308
Remarks:


Reel No. A 469-49

Inventory No. 810

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.6 cm

Binding Hole

Folios 15

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. hṛ and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 4/1308

Manuscript Features

There is an impresses of the seal of Bir Pustakālaya containing an unreadable year.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ namo bhagavate ādityāya ||    ||

arjuna uvāca ||

jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā ||
mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaram || 1 ||

sūryyastutimayaṃ nyāsaṃ vaktum arhasi mādhava ||
bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || 2 ||

sūryyabhaktiṃ kariṣyāmi kathaṃ sūryyaṃ prapūjayet ||
tad ahaṃ śrotum icchāmi tvatprasādena yādava || 3 ||

śrībhagavān uvāca ||

rudrādidaivataiḥ sarvaiḥ ⟨pṛṣṭhem⟩ ekacitto bhavārjuna ||
tad ahaṃ sampravakṣyāmi ādimadhyāvasānakam || 5 ||

arjuna uvāca ||

nārāyaṇa suraśreṣṭha pṛcchāmi tvāṃ mahāyaśaḥ ||
katham ādityam udyaṃtam upatiṣṭhet sanātanam || 6 || (fol. 1v1–2r1)

End

śan no devī(!) namas tubhyaṃ jagaccakṣur namo [ʼ]stu te ||
viśvadīpte(!) namas tubhyaṃ namas te jagadātmane || [1]55 ||

padmāsanaḥ padmakaraḥ padmagarbhasamadyutiḥ ||
saptāśva⟨ḥ⟩rathasaṃyukto dvibhuja(!) syāt sadā raviḥ || [1]56 ||

ādityasya namaskāraṃ ye kurvaṃti dine dine ||
janmāntarasahasreṣu dāridryaṃ nopajāyate || [1]57 ||

namo dharmmavidhānāya namas te kṛtasākṣiṇe ||
namaḥ pratyakṣadevāya bhāskarāya namo namaḥ || [1]58 ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnopadheyam ||
timirakarimṛgendraṃ bodhakaṃ padminīnāṃ
suravaram abhivande sundaraṃ viśvadīpam || [1]59 ||    || ❁ || (fol. 14v1–15r1)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasamvāde ādityahṛdayastotraṃ samāptāḥ(!) ||    ||

yad akṣarapadabhraṣṭaṃ mātrāhīnaṃ ca yad bhavet
tat sarvaṃ kṣamyatān deva prasīda parameśvara || ❁ || śubham astu sarvadā ||    || ❁ ||    || (fol. 15r1–3)

Microfilm Details

Reel No. A 469/49

Date of Filming 27-12-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 11-03-2008

Bibliography